2-4 vihārapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

2-4 विहारपटलम्

vihārapaṭalam



uddānam|



gotraṃ tathā'dhimuktiśca pramudito'dhiśīlamadhicitam|

trayaḥ prajñā dve animittesābhogaśca anābhogaśca|

pratisaṃvidaśca paramaśca syāttathāgatottamo vihāraḥ||



evaṃ gotrasaṃpadamupādāya yathoktāyāṃ bodhisattvaśikṣāyāṃ śikṣamāṇānāṃ yathokteṣu ca bodhisattvaliṅgeṣu saṃdṛśyamānānāṃ bodhisattvapakṣyaprayogeṣu ca samyak prayuktānāṃ bodhisattvādhyāśayāñca yathoktāṃ viśodhayatāṃ bodhisattvānāṃ samāsato dvādaśabodhisattvavihārā bhavanti| yairbodhisattvavihāraiḥ sarvā bodhisattvacaryā saṃgṛhītā veditavyāḥ| trayodaśaśca tathāgato vihāro yo'sya bhavatyabhisaṃbodherniruttaro vihāraḥ|



tatra dvādaśabodhisattvavihārāḥ katame| [gotravihāraḥ|] adhimukticaryāvihāraḥ| pramuditavihāraḥ| adhiśīlavihāraḥ| adhicittavihāraḥ| adhiprajñavihārāstrayaḥ| bodhipakṣyapratisaṃyuktaḥ| satyapratisaṃyuktaḥ| pratītyasamutpādapravṛttinivṛttipratisaṃyuktaśca| iti yena [ca] bodhisattvastattvaṃ paśyati yañca tattvaṃ paśyati tasya ca tattvasyājñānād yathā pravṛttirduḥkhasya jñānācca punarapravṛttirduḥkhasya bhavati sattvānām| tadetadbodhisattvasya tribhirmukhaiḥ prajñayā vyavacārayataḥ trayoradhiprajñavihārā bhavanti| sābhisaṃskāraḥsābhāgo niśchidramārgavāhano nirnimitto vihāraḥ| anabhisaṃskāro'nābhogamārgavāhano nirnimitta eva vihāraḥ| [pratisaṃvidvihāraḥ] paramaśca pariniṣpanno bodhisattvavihāraḥ| ime te dvādaśa [vidhā] bodhisattvānāṃ bodhisattvavihārāḥ| yairvihāraireṣāṃ sarvavihārasaṃgrahaḥ sarvabodhisattvacaryāsaṃgraho bhavati| tāthāgataḥ punarvihāro yaḥ sarvabodhisattvavihārasamatikrāntasyābhisaṃbuddhabodhervihāraḥ tatra tathāgatasya paścimasya vihārasya pratiṣṭhāyogasthāne paścime sākalyena nirdeśo bhaviṣyati|



dvādaśānāṃ punarbodhisattvavihārāṇāṃ yathā vyavasthānaṃ bhavati tathā nirdekṣāmi|



katamaśca bodhisattvasya gotravihāraḥ| kathaṃ ca bodhisattvo gotrastho viharati| iha bodhisattvo gotravihārī prakṛtibhadrasantānatayā prakṛtyā bodhisattvaguṇairbodhisattvārhaiḥ kuśalairdharmaiḥ samanvāgato bhavati| tatsamudācāre saṃdṛśyate| prakṛtibhadratayaiva na haṭhayogena tasmin kuśale pravarttate| api tu pratisaṃkhyānataḥ sāvagrahaḥ sambhṛto bhavati| sarveṣāṃ ca buddhadharmāṇāṃ gotravihārī bodhisattvo bījadharo bhavati| sarvabuddhadharmāṇāmasya [sarva] bījānyātmabhāvagatānyāśrayagatāni vidyante| audārikamalavigataśca bodhisattvo gotravihārī bhavati| abhavyaḥ sa tadrūpaṃ [saṃ] kleśaparyavasthānaṃ sammukhīkartum| yena paryavasthānena paryavasthitaḥ anyatamadānantaryakarma samudācaret| kuśalamūlāni vā samucchindyāt| yaśca vidhirgotrasthasya gotrapaṭale nirdiṣṭaḥ| sa gotravihāriṇo bodhisattvasya vistareṇa veditavyaḥ| [iti] ayamucyate bodhisattvasya gotravihāraḥ|



tatra katamo bodhisattvasyādhimukticaryāvihāraḥ| iha bodhisattvasya prathamaṃ cittotpādamupādāya aśuddhādhyāśayasya yā kācidbodhisattvacaryā ayamasyādhimukticaryāvihāra ityucyate| tatra gotravihārī bodhisattvastadanyeṣāṃ [sarveṣāṃ] bodhisattvavihārāṇāmekādaśānāṃ tāthāgatasya ca vihārasya hetumātre vartate hetu parigraheṇa| no tu tena kaścitu tadanyo bodhisattvavihāra ārabdho bhavati na pratilabdho na viśodhitaḥ| kutaḥ punastathāgatavihāraḥ| adhimukticaryāvihāriṇā punarbodhisattvena sarve bodhisattvavihārāstāthāgataśca vihāra ārabdhā bhavanti no tu pratilabdhā na viśodhitāḥ| sa eva tvadhimukticaryāvihāraḥ pratilabdho bhavati| tasyaiva cāyaṃ viśuddhaye pratipannaḥ| adhimukticaryāvihāre pariśuddhe pramuditavihāraṃ pūrvārabdhameva pratilabhate| tasyaiva ca viśuddhaye pratipanno bhavati| pramudita vihāre pariśuddhe'dhiśīlavihāraṃ pūrvārabdhameva pratilabhate| tasyaiva ca viśuddhaye pratipanno bhavati| evaṃ vistareṇa yāvatparamaḥ paraniṣpanno bodhisattvavihāro veditavyaḥ| parame pariniṣpanne bodhisattvavihāre pariśuddhe'nantaraṃ pūrvārabdhasya tātathāgatasya vihārasya sakṛtpratilambho viśuddhiśca veditavyā| idaṃ tāthāgatavihāre bodhisattvavihārebhyo viśeṣaṇaṃ veditavyam|



tatra katamo bodhisattvasya pramuditavihāraḥ| yaḥ śuddhāśayasya bodhisattvasya vihāraḥ| tatra katamo bodhisattvasyādhiśīlavihāraḥ| yo'dhyāśayaśuddhinidānena prakṛtiśīlena saṃyuktastasya vihāraḥ| tatra katamo bodhisattvasyādhicittavihāraḥ| yo'dhiśīlavihāra viśuddhinidānailaukikadhyānasamādhisamāpattibhirvihāraḥ| tatra katamo bodhisattvasya bodhipakṣyapratisaṃyukto'dhiprajñavihāraḥ| yo laukikaṃ jñānaviśuddhisanniśrayabhūtaṃ samādhiṃ niśrṛtya satyāvabodhāya samyak smṛtyupasthānādīnāṃ saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇāṃ pravicayavihāraḥ|



tatra katamo bodhisattvasya satyapratisaṃyukto'dhiprajñavihāraḥ| yo bodhipakṣyapravicayaṃ niśritya yathāvatsatyāvabodhavihāraḥ| tatra katamo bodhisattvasya pratītyasamutpādapravṛttinivṛttipratisaṃyukto'dhiprajñavihāraḥ| yastameva satyāvabodha[madhi] patiṃ kṛtvā tadajñānāt sahetukaduḥkhapravṛti| pravicayaprabhāvitastajjñānācca sahetukaduḥkhanirodhapravicayaprabhāvito vihāraḥ|



tatra katamo bodhisattvānāṃ sābhisaṃskāraḥ sābhogo nirnimitto vihāraḥ| yastameva trividhamapyadhiprajñavihāramadhipatiṃ kṛtvā'bhisaṃskāreṇābhogena niśchidranirantaraḥ sarvadharmeṣu tathatā-nirvikalpaprajñābhāvanā sahagato vihāraḥ|



tatra katamo bodhisattvānāṃ anabhisaṃskāro'nābhogo nirnimitto vihāraḥ| yastasyaiva pūrvakasya nirnimittasya vihārasya bhāvanā-bāhulyāt svarasenaiva niśchidranirantara- vāhirmārgānugato vihāraḥ|



tatra katamo bodhisattvānāṃ pravisaṃvidvihāraḥ| yastameva supariśuddhaṃ niścalaṃ prajñāsamādhiṃ niśritya mahāmativaipulyamanuprāptasya pareṣāṃ dharmasamākhyānānuttaryamārabhya dharmāṇāṃ paryāyārtha-nirvacanaprabhedapravicayavihāraḥ|



tatra katamo bodhisattvasya paramo vihāraḥ| yatra sthito bodhisattvo bodhisattvamārganiṣṭhāgato'nuttarāyāṃ samyaksaṃbodhau mahādharmābhiṣekaprāpta ekajātipratibaddho vā bhavati caramabhaviko vā| yasya vihārasyānantaraṃ saṃhitamevānuttarāṃ samyaksaṃbodhimabhisaṃbudhya sarvabuddhakāryaṃ karoti| tatrādhimukticaryāvihāre [bodhisattvo] bodhisattvabhāvanāyāṃ parīttakārī bhavati cchidrakārī aniyatakārī punarlābhaparihāṇitaḥ| pramuditavihāre bodhisattvastasyāmeva bodhisattvabhāvanāyāṃ vipulakārī bhavatyacchidrakārī niyatakārī yathāpratilabdhāparihāṇitaḥ| yathā pramuditavihāre evaṃ yāvat triṣvadhiprajñavihāreṣu| pratharma nirnimittaṃ vihāramupādāya yāvatparamādbodhisattvavihārādbodhisattvo bodhisattvabhāvanāyāṃ apramāṇakārī bhavatyacchidrakārī niyatakārī ca| tatrādhimukticaryāvihāre bodhisattva-nirnimittabhāvanāyāḥ samārambho veditavyaḥ| pramuditavihāre'ghiśīlādhicittādhiprajñavihāreṣu ca tasyā bodhisattva-nirnimittabhāvanāyāḥ pratilambho veditavyaḥ| prathame'nimittavihāre samudāgamo dvitīye'nimittavihāre bodhisattva-nirnimittabhāvanāyāḥ pariśuddhirveditavyā| pratisaṃvidvihāre parame ca vihāre tasyā eva bodhisattva-nirnimitta-bhāvanāyāḥ phalapratyanubhāvanā veditavyā|



adhimukticaryāvihāre vartamānasya bodhisattvasya ke ākārāḥ kāni liṃgāni kāni nimittāni bhavanti| adhimukticaryā-vihāre vartamāno bodhisattvaḥ pratisaṃkhyānabaliko bhavati| bodhisattvakṛtyaprayogeṣu pratisaṃkhyāya prajñayā prayujyate| no tu prakṛtyā tanmayatayā| dṛḍhāyāḥ sthirāyāḥ avivartayā bodhisattvabhāvanāyāḥ alābhī bhavati| yathā bhāvanāyā evaṃ bhāvanāphalasya vividhānāṃ pratisaṃvidabhijñāvimokṣasamādhisamāpattīnām| pañca ca bhayānyasamatikrānto bhavati| ajīvikābhayamaślokabhayaṃ maraṇabhayaṃ durgatibhayaṃ pariṣadśāradyabhayaṃ ca| pratisaṃkhyāya ca sattvārtheṣu prayujyate na prakṛtyanukampā-prematayā| ekadā ca sattveṣu mithyāpi pratipadyate kāyena vācā manasā| ekadā viṣayeṣvapyadhyavasito bhavati| ekadā āgṛhīta-pariṣkāratāyāmapi saṃdṛśyate| śraddhāgāmī ca bhavati pareṣāṃ buddhabodhisattvānām| no tu pratyātmaṃ tattvajño bhavati yaduta tathāgataṃ vā ārabhya dharmaṃ vā saṃghaṃ vā tattvārthaṃ vā buddhabodhisattvaprabhāvaṃ vā hetuṃ vā phalaṃ vā prāptavyaṃ vā'rthaṃ prāptyupāyaṃ vā gocaraṃ vā| parīttena ca śrutamayacintāmayena jñānena samanvāgato bhavati nāpramāṇena| tadapi cāsyaikadā saṃpramuṣyate| saṃpramoṣadharmo ca bhavati| duḥkhayā ca dhandhābhijñayā bodhisattva-pratipadā samanvāgato bhavati| na ca tīvracchando bhavati mahābodhau| nottaptavīryo na gambhīrasusanniviṣṭaprasādaḥ|



triṣu ca sthāneṣu muṣita-smṛtirbhavati| viṣayeṣu manāpāmanāpeṣu rūpaśabdagandharasaspraṣṭavyadharmeṣvekadā viparyastacittatāyāḥ| upapattau tatra tatrātmabhāvāntare pratyājātasya pūrvakātmabhāvavismaraṇāt| uddiṣṭānāmudgṛhītānāṃ dharmāṇāṃ cirakṛtacirabhāṣitasya caikadā vismaraṇāt| evameṣu triṣu sthāneṣu muṣitasmṛtirbhavati| ekadā ca medhāvī bhavati dharmāṇāmudgrahaṇadhāraṇārthapraveśasamarthaḥ| ekadā na tathā| ekadā smṛtimān bhavati| ekadā muṣitasmṛtijātīyaḥ| na ca sattvānāṃ yathāvadvinayopāyābhijño bhavati| nāpyātmano buddhadharmābhinirhāropāyābhijñaḥ| haṭhena ca pareṣāṃ dharmaṃ deśayati| avavādānuśāsanīṃ vā pravartayati| sā cāsya haṭhena pravartitā na yathābhūtamājñāya| ekadā ca vandhyā bhavatyekadā cāvandhyā| rātrikṣiptānāmiva śarāṇāṃ yadṛcchāsiddhitāmupādāya| ekadā ca cittamapyutpāditaṃ mahābodhādutsṛjati| ekadā ca bodhisattvaśīlasaṃvarasamādānān nivartate notsahate vā| ekadā sattvārthakriyāprayukto'pi khedamantarā kṛtvā tasmātsattvārthakriyāprayogāt pratinivartate| āśayataścātmanaḥ sukhakāmo bhavati pratisaṃkhyāya ca parasukhakāmaḥ| bodhisattvaskhaliteṣu ca parijñābahulo bhavati| no tu parijñāya parijñāyāśeṣa-prahāṇavān punaḥ punaḥ skhalitādhyācāratayā| ekadā neyaśca bhavatyasmādbodhisattvapiṭakadharmavinayāt| ekadā gambhīrāmudārāṃ dharmadeśanāṃ śrutvā utvrasyati| bhavati cāsya cetaso vikampitatvaṃ vimatiḥ sandehaśca| sarveṇa ca sarvaṃ mahākaruṇāsamudācāravivarjito bhavati sattveṣu| alpena ca hitasukhopasaṃhāreṇa sattveṣu pratyupasthito bhavati| na vipulena nāprameyeṇa ca sarvāsu paripūrṇāsu yathānirdiṣṭāsu bodhisattvaśikṣāsu śikṣate| na ca sarvaiḥ paripūrṇairyathānirdiṣṭairbodhisattvaliṅgaiḥ samanvāgato bhavati| na ca sarveṣu yathānirdiṣṭeṣu bodhipakṣaprayogeṣu paripūrṇeṣu saṃdṛśyate| dūre cānuttarāyāṃ samyaksaṃbodherātmānaṃ pratyeti| na ca tathā nirvāṇe'syādhyāśayaḥ sanniviṣṭo bhavati yathā saṃsārasaṃsṛtau|



uttaptairacalaiśca kuśalairbodhipakṣyairdharmairasamanvāgato bhavati| itīmānyevaṃbhāgīyāni liṅgāni nimittānīme ākārā adhimukticaryāvihāre vartamānasya bodhisattvasya veditavyāḥ| adhimukticaryāvihāre mṛddhyāṃ kṣāntyāṃ vartamānasya bodhisattvasyaiṣāṃ yathā nirdiṣṭānāmākāraliṅga-nimittānāmadhimātratā veditavyā| madhyāyāṃ kṣāntau vartamānasya [madhyatā] veditavyā| adhimātrāyāṃ kṣāntau vartamānasya bodhisattvasyaiṣāmākāraliṅganimittānāṃ mṛdutā tanutvaṃ veditavyam| adhimātrāyāmeva kṣāntau vartamānasyaiṣāmākāraliṅganimittānāmaśeṣaprahāṇāmanantarañca pramuditavihārapraveśo bodhisattvasya veditavyaḥ pratilambhayogena| tasyāsya pramuditavihāravihāriṇa ete [sarva] dharmāḥ sarvena sarvaṃ na bhavanti ye'dhimukticaryāvihāra-vihāriṇa ākhyātāḥ| etadviparyayeṇa ca sarve śuklapakṣyā dharmāḥ saṃvidyante| yairayaṃ samanvāgato bodhisattvaḥ śuddhāśaya ityucyate| kiñcāpyadhimukticaryāvihāre'pi vartamānasya bodhisattvasya mṛdumadhyādhimātrayogenottarottarā śuddhiradhimokṣasyāsti| na tvasau adhyāśayaśuddhirityucyate| tat kasya hetoḥ| tathā hi so'dhimokṣa ebhiranekavidhairupakleśairupakliṣṭaḥ pravartate| pramuditavihārasthitasya tu bodhisattvasya sarveṣāmeṣāmadhimokṣopakleśānāṃ prahāṇānnirūpakleśaḥ śuddho'dhimokṣaḥ pravartate|



tatrapramuditavihāre vartamānasya bodhisattvasya ke ākārāḥ kāni liṅgāni kāni nimittāni veditavyāni| iha bodhisattvo'dhimukticaryāvihārāt pramuditavihāramanupraveśana-pūrvakañca bodhisattvapraṇidhānamanuttarāyāṃ samyaksaṃbodhau asupratividdhabodhya supratividdhabodhyupāyaṃ yadbhūyasā parapratyayagāsuniścitaṃ prahāyānyadabhinavaṃ ṣaḍbhirākāraiḥ su [vi] niścitaṃ pratyātmaṃ bhāvānāmayaṃ bodhisattvapraṇidhānamutpādayati| sarvaṃ tadanyaśulkapraṇidhāna-samatikrāntamatulyamasādhāraṇaphalam| laukikaṃ ca tatsarva [loka] viṣaya-samatikrāntaṃ ca| sarvasattvaduḥkhaparitrāṇānugatatvāt sarvaśrāvakapratyekabuddhāsādhāraṇam| ekakṣaṇa [mātraṃ] samutpanne api tasmin praṇidhāne dharmaprakṛtiḥ sā tādṛśī yā'prameyaśulkadharmeṣṭaphalā bhavati bodhisattvānām| nirvikārañca tatpraṇidhāna [ma] kṣayam| nāsya pratilabdhasya kenacitparyāyeṇa parihāṇiranyathābhāvo vā upalabhyate| viśeṣabhāgīyañca tadaparāntakoṭīpatitam| mahābodhiniṣṭhaṃ tat|



punaretatsuviniścitaṃ bodhisattvapraṇidhānaṃ cittotpāde ityucyate| sa punareṣa cittotpādo bodhisattvasya samāsataścaturbhirākārairveditavyaḥ| katamaiścaturbhiḥ| ādita eva tāvatkīdṛśānāṃ bodhisattvānāṃ taccittamutpadyate| kiñcālambyotpadyate| kīdṛśañca kiṃ lakṣaṇaṃ kenātmanā utpadyate| utpanne ca tasmiścitte ko'nuśaṃso bhavati| ityebhiścaturbhirākāraiḥ sa cittotpādo veditavyaḥ| tatrādhimukticaryāvihāriṇāṃ sarvākārasūpacitakuśalamūlānāṃ samāsataḥ samyagbodhisattvacaryāniryātānāṃ bodhisattvānāṃ taccittamutpadyate| āyatyāṃ samyagāśu sarvabodhisambhāraparipūriṃ sarvabodhisattva-sattvārthakriyāparipūrimanuttarasamyaksaṃbodhi sarvākāra-sarvabuddhadharmaparipūriṃ buddhakāryakriyāparipūriṃ ca samāsataḥ ālambanīkṛtya tadbodhisattvānāñcittamutpadyate| samyagāśu ca sarvākārasarvabodhisaṃbhārānukūlaṃ sarvasattveṣu sarvākārabodhisattvakṛtyānukūlamanuttara-samyaksaṃbodhisvayaṃbhūjñānapratilambhānukūlaṃ sarvākārabuddhakṛtyakaraṇānukūlaṃ taccittamutpadyate| tasya ca cittasyotpādādbodhisattvo'tikrānto bhavati bālabodhisattvapṛthagjanabhūmim| avakrānto bhavati bodhisattvaniyāmam| jāto bhavati tathāgatakule| tathāgatasyaurasaḥ putro bhavati| niyataṃ saṃbodhiparāyaṇaḥ tathāgatavaṃśaniyato bhavati| sa ca tathābhūto'vetyaprasādaprāptaḥ prāmodyabahulo bhavati| asaṃrambhāvihiṃsākrodhabahulaḥ pareṣāṃ sarvākārāṃ bodhisattva-sattvārthakriyāṃ sarvākārāṃ bodhisaṃbhāraparipūriṃ sarvākārāṃ bodhiṃ buddhadharmāṃśca buddhakṛtyānuṣṭhānaṃ ca śuddhenādhyāśayenālambanīkurvan adhimucyamāno'vataran etaddharmāśu-samudāgamo'nukūlatāñcātmanaḥ sampaśyan pratyavagacchan prāmodyabahulo bhavati|



kuśalenodāreṇa naiṣkramyopasaṃhitena nirāmiṣeṇāpratisamena kāyacittānugrāhakeṇa prāmodyena uttaptairacalairasmi kuśalairdharmaiḥ samanvāgataḥ| āsannībhūtaścāsmyanuttarāyāḥ samyaksambodheḥ| viśuddhaśca me ādhyāśayo mahābodhau| sarvāṇi ca me bhayānyapagatāni| iti ato'pi prāmodyabahulo bhavati| tathā hyasya su[vi] niścitotpāditacittasya bodhisattvasya pañca bhayāni prahīṇāni bhavanti| suparibhāvitanairātmyajñānasyātmasaṃjñā tāvan na pravartate| kutaḥ punarasya ātma [sneho] vā upakaraṇasneho vā bhaviṣyati| ato'sya jīvikābhayaṃ na bhavati| na ca pareṣamantikātkiñcitpratikāṃkṣati| evaṃkāmaśca bhavati| mayaivaiṣāṃ sattvānāṃ sarvārthā upasaṃhartavyā iti| ato'sya aślokabhayaṃ na bhavati| ātmadṛṣṭivigamāccāsyātma [vigama] saṃjñā na pravartate| ato'sya maraṇabhayaṃ na bhavati| maraṇāt me ūrdhvamāyatyāṃ niyataṃ buddhabodhisattvaiḥ samavadhānaṃ bhaviṣyatīti evaṃ niścito bhavati| ato'sya durgatibhayaṃ na bhavati|



ātmanaśca sarvaloke na paśyatyāśayena kañcitsamasamam| kutaḥ punaruttarataramiti| ato'sya pariṣacchāradyabhayaṃ na bhavati| sa evaṃ sarva bhayāpagataḥ sarvagambhīṃranirdeśatrāsāpagataḥ sarvocchrayamānastaṃbhāpagataḥ sarvaparāpakāravipratipattiṣu dveṣāpagataḥ sarvalokāmiṣa harṣāpagataḥ akliṣṭatvādanupahatena uttaptatvādaprakṛtenāśayena sarvakuśaladharmasamudāgamāya dṛṣṭe ca dharme sarvākāraṃ bodhisattvavīryamārabhate śraddhādhipateyaṃ pūrvaṅgamāṃ kṛtvā| āyatyāñca yāni tāni pūrvanirdiṣṭāni bodhipakṣyapaṭale daśamahāpraṇidhānāni tānyasmin pramuditavihāre'bhinirhṛtyāśaya-śuddhitāmupādāya agrayasattvadakṣiṇīyaśāstṛdharmasvāmipūjāyai mahāpraṇidhānaṃ tatpraṇīta-[sad]-dharmasandhāraṇāya dvitīyamanupūrvasaddharmapravartanāya tṛtīyaṃ tadanukūla-bodhisattvacaryācaraṇatāyai caturthaṃ tadbhājanasattvaparipācanatāyai pañcamaṃ buddhakṣetreṣūpasaṃkramya tathāgatadarśanaparyupāsanasaddharmaśravaṇatāyai ṣaṣṭhaṃ svabuddhakṣetra-pariśodhanatāyai saptamaṃ sarvajātiṣu buddhabodhisattvāvirahitatāyai bodhisattvaiśca sahaikāśayaprayogitāyai aṣṭamaṃ sarvasattvārthakriyāmoghatāyai navamamanuttarasamyaksambodhyabhisaṃbudhyanatāyai buddhakṛtyakaraṇatāyai ca daśamaṃ mahāpraṇidhānabhinirharati pāramparyeṇa ca sattvadhātvanupacchedavallokadharmānupacchedavadeṣāmeva [me] mahāpraṇidhānānāṃ janmani janmani yavadbodhiparyantagamanādavigamaścāsaṃpramoṣaścāvisayogaśca syāditi samyak cittaṃ praṇidadhāti| pūrvakaṃ praṇidhātavye'rthe praṇidhānaṃ paścimakaṃ praṇidhānaṃ veditavyam| etānyeva ca mahāpraṇidhānāni pramukhāni kṛtvā tasya bodhisattvasya daśapraṇidhānāsaṃkhyeyaśatasahasrāṇyutpadyante samyak praṇidhānānām|



tasyaivamāyatyāñca praṇidhānavataḥ dṛṣṭe ca dharme ārabdhavīryasya daśavihārapariśodhanā dharmāḥ pramuditavihārapariśuddhaye saṃvartante| sarvabuddhadharmānabhiśraddadhāti| pratītyasamutpādayogena kevalaṃ sattvānāṃ duḥkhaskandhasamudāgamaṃ paśyataḥ karuṇā| mayaite sattvā asmātkevalād duḥkhaskandhādvimocayitavyā iti saṃpaśyato maitrī| sarvaduḥkhaparitrāṇābhiprāyasyātmanirapekṣatā| tannirapekṣasya sattveṣvādhyātmikabāhyavastuparityāgaḥ| parataśca teṣāmeva sattvānāmarthe laukika-lokottaradharmaparigaveṣaṇo'khedaḥ| akhinnasya ca sarvaśāstrajñānasamudāgamaviśuddhitaḥ śāstrajñatā| śāsrajñasya hīnamadhyaviśiṣṭeṣu sattveṣu yathāyogānurūpapratipattito lokajñatā| teṣveva prayogeṣu kālavelāmātrādicaryāmārabhya hrī-vyapatrāpyatā| teṣveva ca prayogeṣvapratyudāvartanatayā dhṛtibalādhānatā| lāmasatkārapratipattibhyāñca tathāgatapūjopasthānatā| ime daśa dharmā vihārapariśuddhaye saṃvartante| yaduta śraddhā karuṇāmaitrītyāgaḥ akhedaḥ śāstrajñatā lokajñatā hrīvyapatrāpyatā dhṛtibalādhānatā tathāgatapūjopasthānatā ca|



sa ca bodhisattva etāṃśca dharmāṃ samādāya vartate bahalīkaroti| tadanyeṣāñca navānāmadhiśīlādīnāṃ bodhisattvavihārāṇāṃ sarvākāramārgaguṇadoṣān paryeṣate buddhabodhisattvānāmantikāt| tadabhijñāśca sukhāvipranaṣṭamārgaḥ sūdgṛhītākārapratilambhaniṣyandanimittaḥ| svayañca sarvavihārānākramya mahābodhimadhigacchati mahāsattvasārthañca saṃsārakāntāramārgāduttārayati| yairākāraiḥ praveśati ta ākārāḥ yaḥ praveśaḥ sa pratilambhaḥ| praviṣṭasya yā [mahā] phalānuśaṃsaniṣpattiḥ samudāgamaśca sa niṣyando veditavyaḥ| tasyāsminvihāre vyavasthitasya dvābhyāṃ kāraṇābhyāṃ bahavo buddhā ābhāsamāgacchanti audārikadarśanasya| ye ca tena śrutā bhavanti bodhisattvapaṭike| ye ca cetasā'dhimuktā bhavanti| santi daśasu dikṣu nānā-nāmasu lokadhātuṣu nānā-nāmānastathāgatā iti| tānaudārikaprasādasahagatena cetasā darśanāyāyācate| tasya ca tathābhūtasya ṛdhyatyeva| sā āyācanā idamekaṃ kāraṇam| evañca cittaṃ praṇidadhāti| tatra buddhotpādastatra me janma bhavediti| tasya tathābhūtasya ṛdhyatyeva tatpraṇidhānam| sa evamaudārikaprasādadarśanatayā praṇidhānabalādhānatayā ca tāṃstathāgatān dṛṣṭvā sarvākārāṃ pūjāṃ sukhopadhānatāmupasaṃharati yathāśaktyā yathābalaṃ saṃghasammānanāṃ ca karoti| teṣāṃ ca tathāgatānāmantikāddharmaṃ śṛṇoti udgṛhaṇāti dhārayati| dharmānudharmapratipattyā ca sampādayati| tāni ca sarvāṇi kuśalamūlāni mahābodhau pariṇāmayati| caturbhiśca saṃgrahavastubhiḥ sattvānparipācayati| tasyaibhistribhirviśuddhikāraṇaistāni kuśalamūlāni [yad] bhūyasyā mātrāyā viśudhyanti tathāgatadharmasaṃghapūjā-parigraha [ṇa] tayā saṃgrahavastubhiḥ sattvaparipācanatayā kuśalamūlānāṃ bodhipariṇamanatayā ca yāvadanekāni kalpakoṭīniyutaśatasahasrāṇi|



tadyathā suvarṇaṃ prakṛtisthitaṃ yathā yathāgnau prakṣipyate dakṣeṇa karmāreṇa tathā tathā viśuddhataratāṃ gacchati| evamevāsyāśayaśuddhasya bodhisattvasya tāni kuśalamūlāni taiviṃśuddhikāraṇairviśuddhitaratāṃ gacchanti| tatrasthaścāsāvupapattito yadbhūyasā cakravartī bhavati janmani janmani jambudvīpeśvaraḥ| sarvamātsaryamalāpagataḥ prabhuḥ sattvānāṃ mātsaryavinayanatāyai| yacca kiñciccaturbhiḥ saṃgrahavastubhiḥ karmārabhyate tatsarvamavirahitaṃ ratnasarvākārabodhisamudāgama-manaskāraiḥ| kaścidahaṃ sarvasattvānāmagryaḥ sarvārthapratiśaraṇo bhaveyamiti| ākāṃkṣamāṇaśca tadrūpaṃ vīryamārabhate yatsarvagṛhakalatrabhogānutsṛjya tathāgataśāsane pravrajitvā ekakṣaṇalavamuhūrtena śataṃ bodhisattvasamādhīnāṃ samāpadyate| tathāgataśataṃ nānābuddhakṣetreṣu divyena cakṣuṣā paśyati| teṣāṃ ca nirmitādhiṣṭhānaṃ bodhisattvādhiṣṭhāñca jānāti| lokadhātuśataṃ ca kampayati| tathā kāyenākrāmate| ābhayā spharitvā pareṣāmupadarśayati| vineyasattvaśataṃ nirmitaśatena paripācayati| kalpaśatamapyākāṃkṣamāṇaḥ sthānamadhitiṣṭhati| kalpaśataṃ ca pūrvāntāparāntato jñānadarśanena praviśati| [dharmamukhaśataṃ ca] pravicinoti skandhadhātvāyatanādikānāṃ dharmamukhānām| kāyaśataṃ ca nirmimīte| kāyañca kāyaṃ bodhisattvaśataparivāramādarśayati ataḥparaṃ praṇidhānabalenāpramāṇā prabhāvavikurvaṇā bodhisattvānāṃ veditavyā asmin pramuditavihāre sthitānām| praṇidhānabalikā hi te praṇidhānaviśeṣairvikurvanti| teṣāṃ samyak praṇidhānāṃ na sukarāṃ saṃkhyā kartu yāvatkalpakoṭīniyutaśatasahasrairapi| evamayaṃ bodhisattvānāṃ pramuditavihāraḥ suviniścita[taḥ] caturākāraḥ cittotpādataḥ samyak praṇidhānavīryārambhābhinirhārataḥ vihārapariśodhanatastadanyavihāravyutpattitaḥ kuśalamūlapariśodhanataḥ upapattitaḥ prabhāvataśca samāsanirdeśato veditavyaḥ| vistaranirdeśa [taḥ] punaryathāsūtrameva daśabhūmike pramuditabhūminirdeśamārabhya| yāśca daśabhūmike sūtre daśa bodhisattvabhūmayaḥ ta iha bodhisattvapiṭake mātṛkānirdeśa-daśa-bodhisattvavihārā yathākramaṃ pramuditavihāramupādāya yāvatparamavihārādveditavyāḥ| tatra bodhisattvānāṃ parigrahārthena bhūmirityucyate| upabhogavāsārthena punarvihāra ityucyate|



tatra katame bodhisattvānāmadhiśīlavihārasya ākārāḥ kāni liṅgāni kāni nimittani veditavyāni| iha bodhisattvena pūrvameva pramuditavihāre daśākāreṇa cittāśayenāśayaśuddhiḥ pratilabdhā bhavati| sarvācāryagurudakṣiṇīyāvisaṃvādanā-[dhyā] śayaḥ| sahadhārmikabodhisattvasauratyasukhasaṃvāsāśayaḥ| sarvakleśopakleśamārakarmābhibhava-svacittavaśavartanāśayaḥ| sarvasaṃskāreṣu doṣāśayaḥ nirvāṇe'nuśaṃsāśayaḥ| kuśalānāṃ bodhipakṣyāṇāṃ dharmāṇāṃ bhāvanāsātatyāśayaḥ| teṣāmeva ca bhāvanānukūlatayā prāvivikyāśayaḥ| sarvalaukāmiṣasamucchrayalābhasatkāranirapekṣāśayaḥ| hīnayānamapahāya mahāyānādhigamāśayaḥ sarvasattvasarvārthakaraṇāśayaśca| itīme daśa samyagāśayāstasmiṃścitte pravṛttā bhavanti| yairasyāśayaḥ śuddha ityucyate| eṣāmeva cāśayānāmadhimātratvātparipūrṇatvāt dvitīyamadhiśīlavihāraṃ bodhisattvaḥ praviśatyākramate| so'dhiśīlavihāre prakṛtiśīlī bhavati| svalpamapi mithyākarmapathasaṃgṛhītadauḥśīlyaṃ na samudācarati| prāgeva madhyamadhimātraṃ vā| daśasu ca paripūrṇeṣu [kuśaleṣu] karmapatheṣu prakṛtyā saṃdṛśyate|



sa evaṃ prakṛtiśīlī prajñayā kliṣṭākliṣṭānāṃ karmapathānāṃ durgatisugatiyāneṣu karmasamudācāre hetuphalasamudāgamavyavasthānaṃ yathābhūtaṃ prajānāti| vipākaniṣyandaphala [ta] śca tāni karmāṇi yathābhūtaṃ prajānāti| sa svayaṃ cākuśalakarmaprahāṇe kuśalakarmasamādāne saṃdṛśyate| parāṃśca tatraiva samādāpayitukāmo bhavati samādāpayati ca viṣamakarmasamācāradoṣaduṣṭañca sattvadhātuṃ sarvamaviśeṣeṇa sampattivipattigataṃ paramārthato duḥkhitaṃ vyasanasthaṃ vicitrairvyasanākārairanukampamāno'nukampāvaipulyamanuprāptaḥ pratyavekṣate| tasyāsmin adhiśīlavihāre vyavasthitasya buddhadarśanaṃ kuśalamūlaviśuddhiḥ pūrvavadveditavyā| tatrāyaṃ viśeṣaḥ| tadyathā tadeva suvarṇaṃ kuśalena karmakāreṇa kāsīsaṃ grakṣiptaṃ bhūyasyā mātrayā viśuddhataraṃ bhavatyagnau prakṣipyamāṇam| evamasya bodhisattvasya sā kuśalamūlaviśuddhirveditavyā| asmiṃśca vihāre śuddhacittāśayaniṣpattipraveśata upapatti [ta] ścāturdvīpakaścakravartī bhavati| yadbhūyasā bāhulyena ca dauḥśīlyādakuśalebhyaḥ karmapathebhyaḥ sattvān vyāvartayati| kuśaleṣu ca karmapatheṣu samādāpayati| prabhāvo'pyasya pūrvakād daśaguṇo veditavyaḥ| ityevaṃ bodhisattvānāmadhiśīlavihāraḥ| prakṛtiśīlataśca sarvākāradauḥśīlyamalāpakarṣataśca sarvakarmapathasarvākārahetuphalajñānaprativedhataśca śubhe karmaṇī parasamādāpanakāmaścānukampā vaipulyapratilambhataśca sattvadhātukarmajaduḥkhavyasanālocanataśca kuśalamūlaviśuddhitaśca upapattitaśca prabhāvataśca samāsanirdeśato veditavyaḥ| vistaranirdeśataḥ punaryathā sūtrameva yathā daśabhūmike vimalāyāṃ bhūmau dauḥśīlyamalāpagatatvāt vimalā bhūmirityucyate| dauḥśīlyamalāpagatatvāt evādhiśīlavihāra iti| yā tatra vimalā bhūmiḥ sehādhiśīlavihāro veditavyaḥ|



tatra katame bodhisattvānāmākārāḥ kāni liṅgāni kāni nimittāni adhicittavihārasya| iha bodhisattvena pūrvamevādhiśīlavihāre te daśa śuddhāśayā manasikṛtā bhavanti juṣṭāḥ pratividdhāḥ| daśabhiraparairākāraisteṣāṃ cittāśayamanasikārāṇāmadhimātratvāt paripūrṇatvādadhiśīlavihāraṃ samatikramyādhicittavihāramanupraviśati| śuddho me daśabhirākāraiścittāśaya iti manasikāreṇa| abhavyaścāhaṃ tasmād daśākārāttchuddhāśayātparihāṇāyeti manasikāreṇa| sarvāsravasāsraveṣu me dharmeṣu cittaṃ na praskandati pratikūlatāyāṃ ca santiṣṭhata iti manasikāreṇa| tatpratipakṣabhāvanāyāṃ ca me vijñānaṃ saṃsthitamiti manasikāreṇa| abhavyaścāhamasmātpratipakṣātpunaḥ parihāṇāyeti manasikāreṇa| abhavyaścāhamevaṃ dṛḍhapratipakṣastaiḥ sarvāsravasāsravairdharmaiḥ sarvamāraiścābhibhavitumiti manasikāreṇa| asaṃlīnaṃ ca me mānasaṃ pravartate sarvabuddhadharmeṣviti manasikāreṇa| sarvaduṣkaracaryāsu ca me nāsti vyatheti manasikāreṇa| adhimuktaṃ ca me mahāyāne cittamekāntena na tadanyahīnayāneṣviti manasikāreṇa| sarvasattvārthakriyābhiratañca me cittamiti manasikāreṇa| ebhirdaśabhiścittāśayamanasikāraiḥ praviśati|

adhicittavihārasthito bodhisattvaḥ sarvasaṃskārānādīnavākārairvicitrairvidūṣayati| tebhyaśca mānasamudvejayati| buddhajñāne cānuśaṃsadarśī bhavati vicitrairanuśaṃsākāraiḥ| tatra ca spṛhājāto bhavati ghanarasena cchandena| sattvadhātuṃ duḥkhitaṃ vyavalokayati vicitrairduḥkhākāraiḥ| teṣu ca sattveṣupekṣācitto bhavatyarthapratiśaraṇacittaḥ| sarvasaṃskāreṣvapramattaḥ| bodhāyottaptavīryaḥ| sattveṣu vipulakaruṇāśayaḥ| teṣāṃ sattvānāmatyantaduḥkhavimokṣopāyaṃ sarvakleśānāvaraṇajñānameva paśyati| tasya ca vimokṣasya samudāgamāya dharmadhātau sarvavikalpapracāra-saṃlkeśotpattipratipakṣaṃ prajñāṃ paśyati| tasya ca jñānālokasya niṣpattaye samyaksaṃbodhiṃ paśyati| tañca dhyānasamādhisamāpattinirhāraṃ bodhisattvapiṭakaśravaṇapūrvakaṃ śravaṇanidānaṃ paśyati| dṛṣṭvā [ca] mahatā vīryārambheṇa śrutaparyeṣṭimāpadyate| saddharmaśravaṇahetornāsti taddraviṇaṃ pariṣkāramādhyātmika-vāhyaṃ vastu yanna parityajati| nāsti sā guruparicaryā yānnābhyupagacchati| nāsti sā santatiryānnābhyupagacchati| nāsti sā kāyotpīḍā yānnābhyupagacchati| sa prītataro bhavatyeka catuṣpadagāthāśravaṇena na tvevaṃ trisāhasrapūrṇapratimena mahāratnarāśinā| prītataro bhavatyekadharmapadaśravaṇena samyaksaṃbuddhopanītena bodhisattvacaryāpariśodhakena na sarvaśakratva [-māratva-] brahmatva-lokapālatva-cakravartitva-samucchrayapratilambhaiḥ| sa cedenaṃ kaścidevaṃ vadet| evamahamidaṃ [dharmapadaṃ] samyaksaṃbuddhopanītaṃ sarvabodhisattvacaryāpariśodhakaṃ te'nuśrāvayiṣyāmi sa cenmahatyāmagnikhadāyāmātmānaṃ prakṣipasi mahāntañca duḥkhopakramaṃ saṃpratīcchasīti| śrutvāsyaivaṃ bhavet| utsahāmyahamasya dharmapadasyārthe pūrvavat trisāhasramahāsāhasrapratimāyāmāpyagnikhadāyāṃ brahmalokādātmānamutsraṣṭuṃ prāgeva pratyavarāyām|



nārakaduḥkhasaṃvāsairapyasmābhirbuddhadharmāḥ paryeṣitavyāḥ prāgeva prākṛtairduḥkhopakramairiti| evaṃrūpeṇa vīryārambheṇa dharmān paryeṣyaivaṃ yoniśo manasikaroti| yathā dharmānnudharmapratipattiṃ buddhadharmānugatāṃ na vyañjanasvaramātraviśaddhimiti viditvā tadeva śrutaṃ niśritya dharmanimittāni samyagālambanīkurvan viviktaṃ kāmairvistareṇa prathamaṃ dvitīyaṃ tṛtīyaṃ caturthañca dhyānaṃ laukikaṃ catasra ārūpyasamāpattīrlaukikīścatvāryapramāṇāni pañca cābhijñā upasaṃpadya viharati| sa tairbahulaṃ vihṛtya tāni dhyānāni samādhīn samāpattīḥ vyāvartayitvā praṇidhānavaśena kāmadhātau yatra sattvārthaṃ bodhipakṣadharmaparipūriṃ ca paśyati tatropapadyate| na tvevāsya tadvaśenopapattirbhavati| tasya kāmavītarāgatvātkāmabandhanāni prahīṇāni bhavanti dhyānasamādhisamāpattivyāvartanatvād bhavabandhanāni| adhimukticaryā-bhūmāvevāsya pūrvameva dharmatathatādhimokṣād dṛṣṭikṛtabandhanāni prahīṇāni bhavanti| mithyārāgadveṣamohāścāsyātyantaṃ na pravartante| tasya buddhadarśanaṃ vistareṇa kuśalamūlaviśuddhiḥ pūrvavadveditavyā| tatrāyaṃ viśeṣaḥ| tadyathā tadeva suvarṇakuśalasya karmārasya hastagataṃ prakṣīṇamalakaṣāyamapi samadharaṇamavatiṣṭhate tulyamānam|



evamasya sā kuśala mūlaviśuddhirveditavyā| upapattitaśca śakro bhavati devendro yadbhūyasā| kuśalaḥ sattvānāṃ kāmarāgavinivartanatāyai| prabhāve'pi yatra pūrvake vihāre sahasramākhyātaṃ tatreha śatasahasraṃ veditavyam| ayaṃ bodhisattvānāmadhicittavihāraścittamanaskāra-pariniṣpa [tti-] praveśataśca saṃsārasattvadhātumahābodhisamyak-prativedha [ta] śca sattvaduḥkhavimokṣopāya-samyak-paryeṣaṇataśca mahāgauravadharmaparyeṣaṇataśca dharmānudharmapratipatti-laukikadhyānasamādhisamāpattyabhijñābhinirhāra-vihārataśca tadvyāvartanaṃ praṇidhāya yatra kāmopapattitaśca kuśalamūlaviśuddhitaścopapattitaśca prabhāvataśca samāsanirdeśato veditavyaḥ| vistaranirdeśaḥ punaryathāsūtraṃ tadyathā daśabhūmike prabhākaryāṃ bhūmau| śrutākāradharmālokāvabhāsa-samādhyālokāvabhāsa-prabhāvitatvādasyā bhūmeḥ prabhākarītyucyate| adhyātmaṃ cittaviśuddhimupādāya sā prabhā saṃbhavati tasmātsa vihāraḥ adhicitta ityucyate| yenārthena prabhākarī bhūmiḥ tenaivārthenādhicittavihāro veditavyaḥ|



tatra katamo bodhisattvānāṃ bodhipakṣyapratisaṃyukto'dhiprajñavihāraḥ| iha bodhisattvena pūrvamevādhicittavihāre daśa dharmālokapraveśāḥ śrutaparyeṣṭimadhipattiṃ kṛtvā pratilabdhā bhavanti| yeṣāmadhimātratvātparipūrṇatvādadhicittavihāramatikramya prathamamadhiprajñavihāraṃ praviśati| [te] punardaśa dharmālokapraveśā granthato yathā sūtrameva veditavyaḥ| ye ca prajñapyante yatra ca prajñapyante yena ca prajñapyante te ca yatsamāḥ paramārthaḥ yasya ca saṃkleśa-vyavadānaśca saṃkliśyante viśuddhante ca yatpratiyusaṃktena saṃkleśena saṃkliśyante yayā cānuttarayā viśuddhyā viśudhyante| ityayaṃ samāsārthasteṣāṃ dharmālokanirdeśānāṃ veditavyaḥ| sa tasmin vihāre vyavasthitaḥ| abhedyāśayatā pūrvaṅgamairyathāsūtrameva daśākāreṇa jñānaparipākena [jñāna-] paripācakairdharmaiḥ samanvāgataḥ saṃvṛtto bhavati tathāgatakule tadātmaka-dharmapratilambhāt| sarvākārāṃ bodhisattvāpekṣāmadhipatiṃ kṛtvā smṛtyupasthānapramukhān saptatriṃśadbodhipakṣyān dharmān bhāvayanti yathāsūtrameva| tasya tāndharmānupāyaparigraheṇa bhāvayataḥ satkāyadṛṣṭiḥ susūkṣmāpyasya skandhadhātvāyatanānyabhiniveśaḥ sarveñjitāni cātyantāsamudācārataḥ prahīyante| teṣāṃ prahāṇād yāni tathāgata-vivarṇitāni karmāṇi tāni sarveṇa sarvaṃ nādhyācarati| yāni punastathāgata-varṇitāni tāni sarvāpyanuvartante yathāvat| tathābhūtaśca bhūyasā mātrayā snigdhamṛdukarmaṇyacittaśca bhavati tathā citrākārasuviśuddhacittaśca|



kṛtajñakṛtaveditādibhistadāśayānuguṇairvicitraiḥ śukla-dharmaiḥ samanvāgato bhavati| uttari ca bhūmipariśodhakāni karmāṇi samanveṣamāṇo mahāvīryārambhaprāpto bhavati| tasya tannidānamāśayādhyāśayādhimuktidhātuḥ paripūryate| tannidānaṃ cāsaṃhāryo bhavati avikampyaḥ sarvatīrthyamāraśāsanapratyarthikabhūtaiḥ| pūrvavacca buddhadarśanaṃ vistareṇa kuśalamūlaviśuddhirveditavyā| tatrāyaṃ viśeṣaḥ| tadyathā tadeva suvarṇakuśalena karmakāreṇālaṃkāravidhikṛtamasaṃhāryaṃ bhavatyakṛtābharaṇairjātarupaiḥ| evamasya bodhisattvasya tāni kuśalamūlānyasaṃhāryāṇi bhavanti tadanyabālavihārasthitairbodhisattvakuśalamūlaiḥ| tadyathā ca maṇiratnamuktālokamasaṃhāryaṃ bhavati tadanyairmaṇibhiḥ| sarvavātodakavṛṣṭibhiścānācchedyaprabhaṃ bhavati| evamayaṃ bodhisattvo'saṃhāryo bhavati sarvaśrāvakapratyekabuddhaiḥ| anācchedyaprajñālokaśca bhavati sarvamārapratyarthikaiḥ| upapattitaśca suyāmo bhavati devarājaḥ| kuśalaḥ sattvānāṃ satkāyadṛṣṭivinivartanatāyai| prabhāve ca yatra pūrvavihāre śatasahasraguṇaṃ samākhyātaṃ tatrāsmin koṭisamākhyātaṃ veditavyam| ayaṃ bodhisattvānāṃ bodhipakṣyādhiprajñavihāraḥ| dharmālokapraveśaniṣpattiṃ pratilābhataśca jñānaparipācanataśca bodhipakṣyadharmaniṣevaṇataśca satkāyadṛṣṭyādi-sarvābhiniveśeñjitaprahāṇataśca pratiṣiddhānujñātakarmavivarjana-niṣevaṇataśca tannidānaṃ cittamārdavataśca tadanu-kūlaguṇasamṛddhitaśca bhūmipariśodhaka-karmaparyeṣṭimārabhya mahāvīryārambhataśca tannidānamāśayādhyāśayādhimuktiviśodhanataśca tannidānaṃ sarvaśāsanapratyarthikāsaṃhāryataśca kuśalamūlaviśuddhitaścopapattitaśca prabhāvataśca samāsanirdeśato veditavyaḥ| vistaranirdeśaḥ punastadyathādaśabhūmike'rciṣmatī bhūminirdeśe bodhipakṣyā dharmāstasyāṃ bhūmau jñānārcibhūtāḥ samyagdharmadeśanā prajñāvabhāsakarakālokānām| tasmātsā bhūmirarciṣmatītyucyate| saiva ceha bodhipakṣyāprajñāvabhāsakara-dhiprajñavihāra ityucyate|



tatra katamo bodhisattvānāṃ satyapratisaṃyukto dvitīyo'dhiprajñavihāraḥ| iha bodhisattvaḥ pūrvake'dhiprajñavihāre [yā] daśa viśuddhāśayasamatāḥ pratilabdhāḥ tāsāmadhimātrātvāt paripūrṇatvāt dvitīyamadhiprajñavihāraṃ praviśati| daśa viśuddhāśayasamatā yathāsūtraṃ granthato veditavyāḥ| asamaiśca buddhairbuddhāḥ samāḥ| tadanyasattvadhātusamatikrāntāḥ| yaiśca dharmairyathā samāḥ| ityayaṃ samāsārtho viśuddhāśayasamatānāṃ veditavyaḥ| so'sminvihāre vyavasthitaḥ| bhūyo jñānavaiśeṣikatāṃ prārthayamānaḥ catvāryasatyāni daśabhirākārairyathābhūtaṃ prajānāti| granthato yathāsūtrameva sarvaṃ veditavyam| parasaṃjñāpanatāṃ [pratyātmajñānatāṃ] tadubhayādhiṣṭhānatāṃ cārabhya yacca deśyate| sūtravinayamātṛkāmārabhya yena ca deśyate| pratyupannaduḥkhātmakatāṃ hetu[ta-] ścānāgataduḥkhaprabhāvatāṃ hetukṣayāt [tat-] kṣayānutpāda [na] tāṃ tatprahāṇopāyaniṣevaṇatāṃ cārabhya yathā deśyate| ityayaṃ samāsārthastasya daśākārasya caturāryasatyajñānasya veditavyaḥ| sa evaṃ satyakuśalaḥ sarvañca saṃskāragataṃ prajñayā samyag vidūṣayati| sattvadhātau ca karūṇāśayaṃ vivardhayati| pūrvāntāparāntataśca bālasattvamithyāpratipattiṃ samyak pratividhyati| teṣāñca vimokṣāya mahāpuṇyajñānasambhāraparigrahe cittaṃ praṇidhatte| tadgatāśayaṃ ca samudānayati|



smṛtimatigatipramukhaiḥ prabhūtairvicitrairguṇaiḥ samṛddhaśca| anya manasikārāpagataḥ| citraiḥ paripācanopāyai sattvān paripācayati| yāni ca sattvānugrāhakāni laukikāni lipiśāstramudrāgaṇanādīni yathāsūtrameva śilpakarmaṃsthānāni tāni sarvāṇyābhinirharati sattvakaruṇa [ta] yā| anupūrveṇa yāvat bodhipratiṣṭhāpanārthaṃ laukikavyavahārānukūlatayā dāridrya-nāśopāyatayā dhātuvaiṣamyamanuṣyāmanuṣyopasaṃhṛtopadravapraśamanatayā'navadyakrīḍārativastūpasaṃhārato dharmarativyāvartanatayā sannivāsopakaraṇārthināmalpakṛcchreṇa sannivāsopakaraṇopasaṃharaṇatayā rājacaurādyupadravaparitrāṇatayā sthānāsthānaprayogānujñāpratiṣedhanatayā maṅgalyāmaṅgalyavastvādānatyāgasanniyojanatayā dṛṣṭe dharme parasparānabhidrohasamparāyāviparītābhyudayamārgopadeśanatayā| ityayaṃ teṣāṃ sattvānugrāhakānāṃ śilpakarmasthānānāṃ samāsārtho veditavyaḥ| sarvamanyatpūrvavat| tatrāyaṃ viśeṣaḥ| tadyathā tadeva svarṇakuśalena karmakāreṇa musāragalva-mṛṣṭaṃ pratyarpitamatulyatayā'saṃhāryaṃ bhavati tadanyaiḥ suvarṇaiḥ| evamayaṃ bodhisattvo'saṃhāryo bhavati sarvaśrāvakapratyekabuddhaiḥ tadanyabhūmisthitaiśca bodhisattvaiḥ| tadyathā candrasūryanakṣatrāṇāmābhā asaṃhāryā ca bhavati sarva vātamaṇḍalaiḥ| [sarva] vātavāhā sādhāraṇā ca bhavati| evamevāsya bodhisattvasya sā prajñā asaṃhāryā bhavati sarvaśrāvakapratyekabuddhaiḥ| laukikakriyā sādhāraṇā ca bhavati| upapattitaḥ saṃtuṣito bhavati devarājaḥ| kuśalaḥ sarvatīrthyavinivartanatāyai| prabhāvaśca koṭīśatasahasrasaṃkhyā nirdeśato veditavyaḥ| ayaṃ bodhisattvānāṃ satyapratisaṃyukto'dhiprajñavihāraḥ| śuddhāśayasamatā-niṣpatti-praveśataśca upāyasatyavyavacāraṇā-prativivardhanataśca sarvasaṃskāravidūṣaṇataśca kārūṇyavivardhanataśca tadarthaṃ puṇyajñānasaṃbhāropacayapraṇidhānaprayogataśca smṛtimatigatyādiguṇavivṛddhitaścānanyamanasikāra-sarvākāra-sattvaparipācanābhiyogataśca laukikaśilpābhinirhārataśca kuśalamūlaviśuddhitaścopapattitaśca prabhāvataśca samāsanirdeśato veditavyaḥ| vistaranirdeśataḥ punastadyathā daśabhūmike sudurjayāyāṃ bhūmau sattveṣu niścayajñānaṃ sudurjayam| tacceha paridīpitam| tasmātsā bhumiḥ sudurjayetyucyate| tenaiva cārthena satyapratisaṃyukto'dhiprajñavihāro draṣṭavyaḥ|



tatra katamo bodhisattvānāṃ pratītyasamutpādapratisaṃyukto'dhiprajñavihāraḥ| iha bodhisattvena pūrvameva satyapratisaṃyukte adhiprajñavihāre daśa dharmasamatāḥ pratilabdhaḥ bhavanti| yathāsūtraṃ granthatastā veditavyāḥ| tāsāmadhimatratvātparipūrṇatvādidaṃ vihāramanupraviśati| sarvadharmeṣu pāramārthikasya sataḥ svabhāvasya nirnimittasamatayā abhilāpābhisaṃskārapratibhāsasyālakṣaṇasamatayā tasyaivālakṣaṇatvāt svayamajātasamatayā hetuto'nutpannasamatā svayaṃ hetu [ta] ścānuptannatvādatyantamādiśāntasamatayā vidyamāna [sya] vastugrāhakasya jñānasya niṣprapañcasamatayā ādānatyāgābhisaṃskāravigamasamatayā ca tasyaiva kleśaduḥkhasaṃkleśa-visaṃyogād viviktasamatayā vikalpitasya jñeyasvabhāvasya māyānirmitopamasamatayā nirvikalpajñānagocarasya svabhāvasya bhāvābhāvādvayasamatayā| ityayaṃ tāsāṃ daśānāṃ dharmasamatānāmarthavibhāgo veditavyaḥ| so'sminvihāre sthitaḥ sattveṣu saṃvṛddhakaruṇo bodhau tīvracchandābhilāṣajātaḥ| lokānāṃ saṃbhavañca vibhavañca sarvākārayā pratītyasamutpāda-samyagvyavacāraṇatayā vyavacārayati prajānāti| pratītyasamutpādajñānasanniśritaṃ cāsya vimokṣamukhatrayamājātaṃ bhavati śūnyamanimittamapraṇihitam| tato nidānaṃ cāsyātma-para-kāraka-vedakabhāvābhāvasaṃjñā na pravartante| sa evaṃ paramārthakuśalaḥ sattvasāpekṣaḥ yoniśaḥ pratividhyati kleśasaṃyogāt| pratyayasāmagryācca saṃskṛtaṃ prakṛtidurbalamātmātmīyavirahitamanekadoṣaduṣṭaṃ pravartate na vinā kleśasaṃyogapratyayasāmagrīm| tena mayā kleśasaṃyogapratyayasāmagrīṃ ca vikalīkartavyā cātmarakṣārtham| na ca sarveṇa sarvaṃ saṃskṛtaṃ vyupaśamayitavyaṃ sattvānugrahārtham| tasyaivaṃ jñānakārūṇyānugatasyāsmin vihāre'saṅgajñānābhimukho nāma prajñāpāramitāvihāraḥ abhisaṃmukhī bhavati| yenāyaṃ sarvalokikacaryāsvaśaktaścarati| sa ca vihāro yā tīkṣṇā saptamyāṃ bhūmau prāyogikacaryāparyantagatā bodhisattvakṣāntiḥ tayānulomikyā kṣāntyā saṃgṛhīto veditavyaḥ| so'saṅgajñānābhimukha-prajñāpāramitā-vihārābhimukhyād bodhyāhārakāṃśca pratyayānāharati|



laukikānāñca saṃskṛtasaṃvāse na saṃvasati| praśame ca śāntadarśī bhavati| na ca tatrāvatiṣṭhate| tasyaivamupāya-prajñājñānānugata-syāvatāra-śūnyatāsamādhipramukhāni daśa samādhimukhaśatasahasrāṇyāmukhī bhavati| yathā śūnyatāsamādhiḥ evamapraṇihitānimittasamādhayo veditavyāḥ| teṣāmāmukhībhavādabhedyāśayaśca bhavati| sarvākārācchāsanādasaṃhāryaśca bhavati sarvamāratīrthyaśāsanapratyarthikaiḥ śeṣaṃ pūrvavat| tatrāyaṃ viśeṣaḥ| tadyathā tadeva suvarṇaṃ kuśalena karmakāreṇa vaidūryamaṇiratnamuṣṭaṃ pratyarpitamasaṃhāryaṃ bhavati tadanyaiḥ sarvajātarūpaiḥ evamasya bodhisattvasya tāni kuśalamūlāni viśuddhatarāṇi bhavantyasaṃhāryāṇi pūrvavat| tadyathā candraprabhā sattvāśrayāṃśca prahalādayatyanācchedyaprabhā ca bhavati catasṛbhirvātamaṇḍalikābhiḥ| evamasya bodhisattvasya sā prajñābhā sarvasattvakleśaparidāhañca praśamayati| anācchedyā ca bhavati sarvamārapratyarthikaiḥ| sunirmitaśca bhavati devarājaḥ| kuśalaḥ sattvānāṃ sarvābhimānavinivartanatāyai| prabhāvo'pi koṭīśatasahasraṃ saṃkhyānirdeśato draṣṭavyaḥ| ayaṃ pratītyasamutpādapratisaṃyukto'dhiprajñavihāraḥ| dharmasamatā-pariniṣpattipraveśataśca pratītyasamutpādāvabodhavimokṣamukhasambhavataśca sarvamithyāsaṃjñāsamudācārataśca upāyasaṃsāraparigrahataśca asaṅgajñānābhimukha-prajñāpāramitāvihārābhimukhataśca apramāṇa-samādhipratilambhataśca abhedyāśayapratilambhataśca śāsanādāsaṃhāryataśca kuśalamūlaviśuddhita upapattitaḥ prabhāvataśca samāsanirdeśato veditavyaḥ| vistara-[nirdaśata] stadyathā'bhimukhyāṃ bhūmau| asaṅgajñānābhimukhasya prajñāpāramitāvihārasyābhimukhyādabhimukhītyucyate| tanaivārthenāyaṃ vihāro veditavyaḥ|



tatra katamo bodhisattvānāṃ sābhisaṃskāraḥ sābhogo nirnimitto vihāraḥ| iha bodhisattvenānantare'dhiprajñavihāre daśopāyena prajñayā cābhinirhṛtāḥ sarvasattvāsādhāraṇā laukikāḥ sarvalokāsādhāraṇāśca mārgāntarārambhaviśeṣāḥ pratilabdhā bhavanti| yeṣāmadhimātratvātparipūrṇatvātsaptamaṃ vihāramanupraviśati| teṣāṃ yathāsūtrameva granthavistaro veditavyaḥ| laukikasampattisaṃvartakaṃ puṇyaparigraha mārabhya sattveṣu hitasukhāśayamārabhya bodhāya puṇyasambhārabodhipakṣya-dharmottarotkarṣamārabhya śrāvakāsādhāraṇatāmārabhya pratyekabuddhāsādhāraṇatāmārabhya sattvadharmadhātumārabhya lokadhātumārabhya tathāgatakāyavākcittajñānamāramya| ityathaṃ teṣāmupāyaprajñābhinihṛtānāṃ mārgāntarāṇāmārambhaviśeṣāṇāmadhikārārthaḥ samāsato veditavyaḥ| sa ebhiryukto'pramāṇamasaṃkhyeyaṃ tathāgataviṣayaṃ pratividhyati| tatsamutathā nāya cānābhoganirnimittākalpāvikalpanatayā'pramāṇabuddhiviṣaya-samutthānaṃ paśyan nirantaraṃ niścchidraṃ prayujyate sarveryāpatha-cāravihāramanasikāreṣu| nāsya sarvāvasthāgatasya mārgaviprayukto bhavati| tasya cittakṣaṇe daśapāramitāḥ pramukhāḥ sarve bodhipakṣyā dharmāḥ paripūryante viśeṣeṇa| anyeṣu tu vihāreṣu na tathā| prathame pramuditavihāre praṇidhānādhyālambanatayā dvitīye cittadauḥśīlyamalāpakarṣaṇatayā tṛtīye praṇidhānavivardhanadharmālokapratilābhatayā caturthe mārgāvatāraṇatayā pañcabhe laukikakriyāvatāraṇa yā ṣaṣṭhe gambhīrapraveśanatayā| āsmin punaḥ saptame vihāre sarvabuddhadharmasamutthāpanatayā bodhaṅgāni paripūryante bodhisattvaprāyogikacaryāparipūrisaṃgrahādasya vihārasya jñānābhijñācaryāviśuddhāṣṭamavihārākramaṇācca| tathā hi sa bodhisattvo'sya vihārasyānantaramaṣṭamaṃ viśuddhaṃ vihāraṃ praviśati| sa ca vihāra ekāntaviśuddhaḥ| ime tu sapta vihārā vyāmiśrāḥ| viśuddhavihārapūrvaṅgamatvādasaṃkliṣṭaḥ| tadasaṃprāptatvātsaṃkliṣṭacayapatitā vaktavyāḥ| tasmādasmin vihāre sarve rāgādipramukhāḥ kleśāḥ prahīyante| sa ca na saṃkleśo na niḥkleśo veditavyaḥ asamudācārād buddhajñānābhilāṣācca|



tathābhūtasyāsyādhyāśayapariśuddhamapramāṇaṃ kāya vāḍabhanaskarma pravartate| sa yāni tathāgatavivarṇitāni karmāṇi pūrvavat tasya pañcamavihārābhinihṛtāni laukikāni śilpajñānānīha paripūryante ācāryasammataśca bhavati trisāhasramahāsāhasre sthāpayitvā ūrdhvavihārasthān bodhisattvāṃstathāgatāṃśca| na kaścidasyāśayaprayogābhyāṃ samo bhavati| sarve ca dhyānādayo bodhipakṣyā dharmā āmukhī bhavanti| bhāvanākārābhimukhatayā nottariyākārasthānataḥ| tadyathā āmukhī bhavanti| bhāvanākārābhimukhatayā nottariyākārasthānataḥ| tadyathā aṣṭhame vihāre| sa tathā prayuktaḥ suniścitaviṣayasamādhipramukhāni daśa samādhiśatasahasrāṇyabhinirharati bodhisattvasamādhīnām| teṣāñca lābhātsamatikrānto bhavati śrāvakapratyekabuddhasamādhiviṣayam| sa evaṃ sarvakleśaviviktena durvijñeyena sarvavikalpapracārāpagatena kāyavāṅmanaskarmaṇā viharati| na cottariviśeṣaparimārgaṇābhiyogamutsṛjati sattvāpekṣayā| bodhiparipūrṇārthaṃ tasyāpramāṇaṃ sarvanimittāpagataṃ kāyavāṅmanaskarma pravartate supariśodhitamanutpattikadharmakṣāntyāvabhāsitam| asminvihāre svabuddhiviṣayatayā sarvaśrāvakapratyekabuddhaviṣayasamatikrāntāstadanyeṣu tu ṣaṭṣu buddhadharmādhyālambanatayā ṣaṣṭhe ca vihāre bodhisattvo nirodhaṃ samāpadyate| asmiṃstu pratikṣaṇaṃ samāpadyate| idañcāsyātyadbhutaṃ karmācintyam| yad bhūtakoṭivihāreṇa ca viharati na ca nirodhaṃ sākṣātkaroti| sa tamevopāyajñānābhinihāramadhipatiṃ kṛtvā sarvasattvāsādhāraṇāṃ bodhisattvacaryāñcarati laukikapratibhāsāñcātanmayīṃ ca yathāsūtrameva| tasya tu piṇḍārthaḥ| puṇyakriyāmārabhya kaḍatrapariṣatparigrahamabhinirvṛttiviśeṣaprārthanā-samārambhaṃ vimokṣatrayavihāratāṃ hīnayānādhimuktopāyavinayanatāṃ kāmaparibhogaṃ kāmaviśeṣaprārthanāṃ tīrthikavyāvartanatāṃ paracittānuvartanatāṃ mahājanakāyānuvartanatāṃ cārabhya śeṣaṃ pūrvavat| tatrāyaṃ viśeṣaḥ|



tadyathā tadeva suvarṇaṃ kuśalena karmakāreṇa sarvamaṇiratnamṛṣṭuṃ pratyarpitamatyarthaṃ bhrājate| asaṃhāryañca bhavati tadanyairjāmbūdvīpakairābharaṇaiḥ| evamasya tāni kuśalamūlāni viśuddhatarāṇyasaṃhāryāṇi bhavanti sarvaśrāvakapratyekabuddhakuśalamūlaistadanyaiśca nikṛṣṭataravihārasthairbodhisattvakuśalamūlaiḥ| tadyathā sūryābhā jambūdvīpe yadbhūyasā snehaśca pariśoṣayati| asaṃhāryā ca bhavati sa ca tadanyaprabhābhiḥ| evamasya bodhisattvasya prajñābhā sattvānāṃ sarvakleśaviṣāṇi ca śoṣayati| asaṃhāryā ca bhavati pūrvavat śrāvakādijñānaprabhābhiḥ| vaśavartī ca bhavati devarājaḥ| kuśalaḥ śrāvakapratyekabuddhābhisamayopasaṃhāreṣu| prabhāvaḥ koṭīśatasahasrasaṃkhyānirdeśato veditavyaḥ| ayaṃ sābhogo nirnimitto vihāraḥ upāyaprajñābhinihṛtamārgāntarārambhaviśeṣaniṣpattipraveśataśca tathāgataviṣayasamutthāna-prativedha-nirantaraprayogataśca pratikṣaṇaṃ sarvabodhipakṣyadharmasamudāgamataśca kliṣṭākliṣṭa-vyavasthānataśca prayogikacaryāparipūrisaṃgrahataśca āśayaśuddhikarmapravṛttim adhikṛtya sarvalaukikaśilpakarmādiparipūraṇataśca aprameyaśrāvakapratyekabuddhāsādhāraṇasamādhi-pratilambhataśca pratikṣaṇanirodhasamāpattitaśca sarvasattvāsādhāraṇalokacaryācaraṇataśca kuśalamūlaviśuddhitaśca upapattitaḥ prabhāvataśca samāsa-nirdeśato veditavyaḥ| vistarataḥ pūrvavat| tadyathā dūraṃgamāyāṃ bhūmau| bodhisattva-prāyogikacaryā-paripūrisaṃgṛhītatvāt dūraṃgametyucyate| tenaiva cārthena vihāro veditavyaḥ|



tatra katamo bodhisattvānām anābhogo nirnimitto vihāraḥ| iha bodhisattvena prathame'nantare vihāre daśākāraṃ sarvadharmaparamārthāvatārajñānaṃ pratilabdhaṃ bhavati| triṣu adhveṣu yathāyogam ādyanutpannatāmajanmatāmalakṣaṇatām ārabhya tadanyahetubhāvāsambhavāvināśatāñcārabhya paramārthato nirabhilāpyasvabhāve vastunyabhilāpābhisaṃskārapratibhāsasya svabhāvasya lakṣaṇena hetubhāvena cāvidyamānasya tasyaiva saṃkleśātmanāpravṛttitāñcānivṛttitāñcārabhya tadajñānamithyābhiniveśahetukāñca tasminvidyamāne vastuni nirabhilāpye ādau madhye paryavasāne sarvakālasaṃkleśasamatāṃ cārabhya tathatā-samyakpraveśanirvikalpasamatayā ca tatsaṃkleśāpanayanamārabhya| ityasya jñānasya daśākārasyādhimātratvātparipūrṇatvādimamaṣṭamaṃ pariśuddhaṃ vihāramavatarati|



ihasthaścānutpattikeṣu dharmeṣu paramāṃ bodhisattvakṣāntiṃ suviśuddhāṃ labhate| sā punaḥ katamā| catasṛbhiḥ paryeṣaṇābhirayaṃ bodhisattvaḥ sarvadhamān paryeṣya yadā caturbhireva yathābhūtaparijñānaiḥ parijānāti| tadā sarvamithyāvikalpābhiniveśeṣvapanīteṣu sarvadharmāṇāṃ dṛṣṭe ca dharme sarvasaṃlkeśānutpattyanukūlatāṃ paśyati| samparāye ca sarveṇa sarvaṃ niravaśeṣato'nutpatiṃ paśyati teṣāmeva pūrvamithyāvikalpābhiniveśahetusamutpannānāṃ dharmāṇām| tāḥ punaḥ catasraḥ paryeṣaṇā yathāpūrvaṃ nirdiṣṭāstattvārthapaṭale| catvāri ca yathābhūtaparijñānāni tānyadhimukticaryāvihāramupādāya yāvatsābhoganirnirmittādvihārān na suviśuddhāni bhavanti| asmiṃstu vihāre pariśuddhāni bhavanti| tasmāt sa bodhisattvaḥ anutpattikeṣu dharmeṣu kṣānti-pratilabdha ityucyate| sa tasyāḥ kṣānterlābhād gambhīraṃ bodhisattvavihāramanuprāpto bhavati| tasya ye pūrvake nirnimitte vihāre catvāro'pakṣālāste prahīṇā bhavanti| yaḥ sābhogābhisaṃskāraḥ sa prahīṇo bhavati| uttari ca viśuddhavihāre autsukyaṃ prahīṇaṃ bhavati| sarvākārasattvārthakriyāśaktāvautsukyaṃ prahīṇaṃ bhavati| sūkṣmasaṃjñā-samudācāraśca prahīṇo bhavati| tasmāt sa vihāraḥ suviśuddha ityucyate|



tasya ca tasmin gambhīre vihāre'bhiratasya tasmin dharmamukhasrotasi tathāgata-saṃcodanā-samādāpanā-abhinirhāramukha-jñānābhijñā-karmopasaṃhāro'prameyaḥ| tathā saṃcoditasya cāpramāṇakāyavibhaktijñānābhinirhāro daśavaśitā-prāptiśca yathāsūtrameva vistareṇa veditavyāḥ| vaśitāprāptaḥ sa tāvadākāṃkṣati tāvattiṣṭhati| yena vā dhyānavimokṣādicittavihāreṇākāṃkṣati tena viharati| saṃkalpamātreṇaivāsya sarvabhojanādi-pariṣkārasampad bhavati| sarvaśilpakarmasthāneṣu cāsya yathākāmapracāratā bhavati| sarvopapattisaṃvartanīyeṣu ca karmasu sarvopapattyāyataneṣu cāsya kāmakāmopapattitā bhavati| yathepsitañca sarvarddhikāryaṃ karoti| sarvapraṇidhānāni cāsya yathākāmaṃ samṛdhyanti| yad yadeva vastu yathādhimucyate tattathaiva bhavati nānyathā| yañca jñeyaṃ jñātukāmo bhavati tadapi jānīte yathāvat| nāmakāyapadakāyavyañjanakāyānāñca nikāmalābhī bhavati| sarvadharmasamyakvyavasthānakuśalaḥ| evaṃ vaśitāprāptasya bodhisattvasyātaḥ pareṇa vaśitāprāptakṛto'nuśaṃso vistareṇa yathāsūtrameva veditavyaḥ| audārikañca buddhadarśanaṃ vihāya satatasamitamavirahito bhavati buddhadarśanena| śeṣakuśalamūlaviśuddhiryathāsūtraṃ veditavyā| maharghasuvarṇadṛṣṭāntena [ābhādṛṣṭāntena] ca| upapattiḥ prabhāvaviśeṣaścāpyasya bodhisattvasyāsminvihāre yathāsūtrameva veditavyaḥ| ayamanābhogo nirnimitto vihāraḥ| paramārthavatārajñānaniṣpattipraveśataśca anutpattikadharmakṣāntilābhataśca sarvāpakṣālāpagata-gambhīra-bodhisattvavihāraprāptitaśca dharmamukhasrotasi buddhairaprameyābhinirhāramukhajñānābhijñākarmopasaṃhārataśca apramāṇakāyavibhaktijñānapraveśataśca vaśitāprāptitaśca vaśitānuśaṃsapratyanubhavanataśca kuśalamūlaviśuddhita upapattiḥ prabhāvataśca samāsanirdeśato veditavyaḥ| vistareṇa nirdeśato yathāsūtraṃ tadyathā'calāyāṃ bhūmau| pūrvakābhisaṃskārāpagamādanābhogāniścalavāhimārgasamārūḍhaṃ taccittaṃ tasyāṃ bhūmau pravartate| tasmāt sā bhūmiracaletyucyate| tenaiva cārthenāyaṃ vihāro draṣṭavyaḥ|



tatra katamo bodhisattvānāṃ pratisaṃvidvihāraḥ| iha bodhisattvastenāpi vihāreṇa gambhīreṇāsaṃtuṣṭa uttarijñānaviśeṣatāmanugacchan yaiśca dharmajñānābhisaṃskāraiḥ pareṣāṃ dharmaḥ sarvākāro bodhisattvena deśayitavyo yacca dharmākhyānakṛtyaṃ tatsarvaṃ yathābhūtaṃ prajānāti tatredaṃ dharmasamākhyānakṛtyam| gahanopavicāreṣu ye ca saṃkliśyante viśudhyante ca| yena ca saṃkliśyante yena ca viśudhyante| yacca saṃkleśavyavadānam| yā ca tasyānaikāntikatā| yā ca tasyaikāntikatā| yā ca tasyaikāntikatā'naikāntikatā| tasya yathābhūtajñānam| evañca dharma-deśanākuśalasya deśanākṛtyakuśalasya ca yat sarvākāramahādharma-bhāṇakatvam aprameyadhāraṇīprāptasya sarvasvarāṅgavibhaktikuśalasyākṣayapratibhānasya| yādṛśyā dharmadhāraṇodgrahaṇaśaktyā samanvāgatasya| yayā bodhisattvapratisaṃvidabhinihṛtayā vācā| yadṛśe dharmāsane niṣaṇṇasya| yatra yeṣu ca dharma deśayataḥ yāvadbhirmukhaiḥ yayā sattva-vijñāpana santoṣaṇa-kṛtyasaṃniyojana-śaktyā samanvāgatasya| tat sarvaṃ yathāsūtrameva vistaranirdeśato veditavyam| kuśalamūlaviśuddhyupapattiprabhāvaviśeṣo'pi yathāsūtrameva veditavyaḥ| ayaṃ bodhisattvānāṃ pratisaṃvidvihāraḥ śāntavimokṣasantuṣṭipraveśataśca dharmasamākhyānābhisaṃskārajñānataśca tatkṛtyajñānataśca acintyamahādharmabhāṇakatvapratilambhataścakaśalamūlaviśuddhita upapattitaḥ prabhāvataśca samāsanirdeśato veditavyaḥ| vistaranirdeśataḥ punaḥ yathāsūtrameva| tadyathā sādhumatyāṃ bhūmau| sarvasattvānāṃ hitasukhāśayapariśuddhyā bodhisattvapratisaṃvinmatyā dharmasamākhyānādhikāratvāt sā bhūmiḥ sādhumatītyucyate| tenaiva cārthenāyamapi vihāro draṣṭavyaḥ|



tatra katamo bodhisattvānāṃ paramo vihāraḥ| iha bodhisattvasya pratisaṃvid-vihāre sarvākārapariśuddhe dharmarājatvārhasya dharmābhiṣekasamāsannasya vimalādisamādhi-aprameyapratilambha-tatkṛtyakaraṇataḥ sarvajñajñānaviśeṣābhiṣeka paścimasādhisammukhībhāvācca sarvabuddhebhyasyadanurūpāsanakāyaparivārapratilābhinaḥ svaraśmigamanapratyāgamanaiḥ sarvākārasarvajñajñānābhiṣekapratilambhataśca abhiṣiktasya ca sarvavineya-samudānayana-tadvimokṣopāya-buddhakṛtyajñānataśca aprameya-vimokṣa-dhāraṇī abhijñā pratilambhataśca tadādhipateya mahāsmṛtijñā nābhinirhāranirvacanavyavasthānataśca mahābhijñābhinirhārataśca kuśalamūlaviśuddhi-upapattiprabhāvaviśeṣataśca samāsanirdeśataḥ paramo vihāro veditavyaḥ| vistaranirdeśataḥ punaryathāsūtrameva tadyathā dharmameghāyāṃ bodhisattvabhūmau| paripūrṇabodhisattvamārgaḥ suparipūrṇa-bodhisambhāraśca sa bodhisattvaḥ tathāgatā nāmantikāt dharmamedhabhūmyāmatyudārāṃ duḥsahāḥ tadanyaiḥ sarvasattvaiḥ saddharmaṃvṛṣṭi sampratīcchati| mahāmedhabhūtaśca svayamanabhisambuddhabodhi-abhisambuddhabodhiścāprameyānāṃ sattvānāṃ saddharma-vṛṣṭayā nirapamayā kleśarajāṃsi praśamayati| vicitrāṇi ca kuśalamulaśasyāni virohayati vivardhayatī pācayatī tasyāṃ bhūmāvavasthitaḥ| tasmāt sā bhūmirdharmameghetyucyate| tenaiva cārthena paramo vihāro draṣṭavyaḥ|



na ca yānyuttarottareṣu vihāreṣvaṅgāni nirniṣṭāni tāni pūrvakeṣu vihāreṣu sarveṇa sarvaṃ na saṃvidyante| api tu mṛdutvān na saṃkhyāṃ gacchanti| teṣāmeva ca madhyādhimātratvāt [ta] danyottarabhūmipratilābha-niṣpattivyavasthānaṃ veditavyam| ekaikaścātra vihāro'nekairmahākalpakoṭīśatasahasraistato vā prabhūtataraiḥ pratilabhyate niṣpadyate ca| te tu sarve vihārāstribhirmahākalpāsaṃkhyeyaiḥ samudāgacchanti mahākalpāsaṃkhyeyenādhimukticaryā-vihāraṃ samatikramya pramuditavihāro labhyate| yacca vyāyacchamāno dhrauvyeṇa nāvyāyacchamānaḥ| dvitīyena mahākalpāsaṃkhyeyena pramuditavihāraṃ yāvatsābhogaṃ nirnimittaṃ vihāramatikramyānābhogaṃ nirnimittaṃ pratilabhate| tacca niya meva| tathā hi sa śuddhāśayo bodhisattvo niyataṃ vyāyacchate| tṛtīyena mahākalpāsaṃkhyeyenānābhogañca nirnimittaṃ pratisaṃvidvihārañca samatikramya paramaṃ bodhisattvavihāraṃ pratilabhate|



tatra dau kalpāsaṃkhyeyau veditavyau| yo'pi mahākalpaḥ so'pi rātrindivasamāsārdhamāsagaṇanāyogena kālāprameyatvādasaṃkhyeya ityucyate| yāpi teṣāmeva mahākalpānāṃ gaṇanāyogena sarvagaṇanā samatikrāntā saṃkhyā so'pyasaṃkhyeyaḥ| pūrvakeṇa kalpāsaṃkhyeyena bodhiranalpaiḥ kalpāsaṃkhyeyairadhigamyate| paścimakena punaḥ kalpāsaṃkhyeyena tribhirevanadhikaiḥ| yastvadhimātrādhimātreṇa vīryārambheṇa prayujyate tataḥ kaścidantarakalpān prabhūtān vyāvartayati kaścit yāvanmahākalpān| na tvasaṃkhyeyavyāvṛttiḥ kasyacidastīti veditavyam|



ebhiśca dvādaśabhirbodhisattvavihāraistribhirasaṃkhyeyaiḥ kleśāvaraṇapakṣyañca dauṣṭhulyaṃ prahīyate jñeyāvaraṇa-pakṣyañca| tatra triṣu vihāreṣu kleśāvaraṇapakṣyadauṣṭhulyasya prahāṇaṃ veditavyam| pramudite [vihāre] āpāyikakleśapakṣyasya sarveṇa sarvaṃ samudācāratastvadhimātramamyasya sarvakleśapakṣyasya anābhoge nirnimitte vihāre'nutpattikadharmakṣānti-viśuddhivibandhakleśa pakṣyasya sarveṇa sarvaṃ dauṣṭhulyasya prahāṇaṃ veditavyam| samudācāratastu sarvakleśānām| parame punarvihāre sarvakleśa-[sa] vāsanānuśayāvaraṇaprahāṇaṃ veditavyam| tacca tathāgataṃ vihāramanupraviśataḥ jñeyāvaraṇapakṣyamapi dauṣṭhulyaṃ trividhaṃ veditavyam| tvaggataṃphalgugataṃ sāragatañca| tatra tvaggatasya pramuditavihāre prahāṇaṃ bhavati| phalgugatasyānābhoge nirnimitte sāragatasya tathāgate vihāre prahāṇaṃ bhavati| sarvāvaraṇaviśuddhijñānatā ca teṣu triṣu vihāreṣu tasya kleśa-jñeyāvaraṇaprahāṇasya tadanye vihārā yathānukramaṃ saṃbhārabhūtā bhavanti|



eṣu trayodaśasu vihāreṣu samāsata ekādaśavidhā viśuddhirveditavyā| prathame gotraviśuddhiḥ| dvitīye śraddhāvimuktiviśuddhiḥ| tṛtīye'dhyāśayaviśuddhiḥ| caturthe śīlaviśuddhiḥ| pañcame cittaviśuddhiḥ| ṣaṣṭhe saptame'ṣṭame ca samyak jñānasamārambhaviśuddhiḥ| navame prāyogikacaryā-paripūriviśuddhiḥ| daśame tattvajñānābhinirhāraviśuddhiḥ ekādaśe tadarthasamyak parasamākhyānāya pratirsavidviśuddhiḥ| dvādaśe sarvākārasarvajñeyānupraveśajñānaviśuddhiḥ| trayodaśe tathāgate vihāre savāsana-sarvakleśa-jñeyāvaraṇaviśuddhiḥ|



aṣṭābhiśca pūrvanirdiṣṭairmahāyānasaṃgrāhakairdharmaireṣāṃ trayodaśānāṃ vihārāṇāṃ saṃgraho veditavyaḥ| prathamadvitīyayorvihārayoḥ śraddhājātasyādhimuktigatasya bodhisattvapiṭaka-śravaṇacintanā| tṛtīye vihāre'dhyāśayopagamanaṃ bhāvanākārapratilābhapūrvakam| tadanyeṣu sarvavihāreṣu yāvat sābhoganirnimittādbhāvanāvāhulyam| tataścordhvaṃ triṣu bodhisattvavihāreṣu pariśuddhacaryā saṃgṛhīteṣu bhāvanāphalaniṣpattiḥ| tathāgate vihāre'tyanta nairyāṇikatā veditavyā|



śrāvakavihāre sādharmyeṇa caiṣāṃ dvādaśānāṃ bodhisattvavihārāṇāmanukramo veditavyaḥ| yathā śrāvakasya svagotravihārastathā'sya prathamo veditavyaḥ| yathā tasya [samyakatva-] nyāmāvakrāntiprayogavihāraḥ evamasya dvitīyaḥ| yathā tasya nyāmāvakrāntivihāraḥ tathāsya tṛtīyo vihāraḥ| yathā tasyāvetyaprasādalābhinaḥ āryakāntādhiśīlavihāra uttari āsravakṣayāya tathāsya caturtho vihāraḥ| yathā tasyādhiśīlaṃ niśrityādhicittaśikṣānirhāravihāraḥ tathāsya pañcamo vihāraḥ| yathā tasya yathā pratilabdhasatyajñānādhipraśikṣāvihāraḥ tathāsya ṣaṣṭha saptamāṣṭamā vihārā veditavyā| yathā tasya suvicārita jñeyasyānimittasamādhiprayogavihāraḥ tathāsyanavamo vihāraḥ| yathā tasya pariniṣpanno nirnimitto vihāraḥ tathāsya daśamo vihāraḥ| yathā tasya vyutthitasya vimuktyāyatanavihāraḥ tathāsyaikādaśo vihāraḥ| yathā tasya sarvākāro'rhatvavihāraḥ tathāsya dvādaśo vihāro veditavyaḥ|



iti bodhisattvabhūmāvādhārānudharme yogasthāne caturthaṃ vihārapaṭalam|



samāptañca yogasthānaṃ dvitīyam|